कृदन्तरूपाणि - अति + भन्द् + णिच् - भदिँ कल्याणे सुखे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिभन्दनम्
अनीयर्
अतिभन्दनीयः - अतिभन्दनीया
ण्वुल्
अतिभन्दकः - अतिभन्दिका
तुमुँन्
अतिभन्दयितुम्
तव्य
अतिभन्दयितव्यः - अतिभन्दयितव्या
तृच्
अतिभन्दयिता - अतिभन्दयित्री
ल्यप्
अतिभन्द्य
क्तवतुँ
अतिभन्दितवान् - अतिभन्दितवती
क्त
अतिभन्दितः - अतिभन्दिता
शतृँ
अतिभन्दयन् - अतिभन्दयन्ती
शानच्
अतिभन्दयमानः - अतिभन्दयमाना
यत्
अतिभन्द्यः - अतिभन्द्या
अच्
अतिभन्दः - अतिभन्दा
युच्
अतिभन्दना


सनादि प्रत्ययाः

उपसर्गाः