कृदन्तरूपाणि - अपि + भन्द् + णिच् - भदिँ कल्याणे सुखे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिभन्दनम्
अनीयर्
अपिभन्दनीयः - अपिभन्दनीया
ण्वुल्
अपिभन्दकः - अपिभन्दिका
तुमुँन्
अपिभन्दयितुम्
तव्य
अपिभन्दयितव्यः - अपिभन्दयितव्या
तृच्
अपिभन्दयिता - अपिभन्दयित्री
ल्यप्
अपिभन्द्य
क्तवतुँ
अपिभन्दितवान् - अपिभन्दितवती
क्त
अपिभन्दितः - अपिभन्दिता
शतृँ
अपिभन्दयन् - अपिभन्दयन्ती
शानच्
अपिभन्दयमानः - अपिभन्दयमाना
यत्
अपिभन्द्यः - अपिभन्द्या
अच्
अपिभन्दः - अपिभन्दा
युच्
अपिभन्दना


सनादि प्रत्ययाः

उपसर्गाः