कृदन्तरूपाणि - वि + भन्द् + णिच् - भदिँ कल्याणे सुखे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विभन्दनम्
अनीयर्
विभन्दनीयः - विभन्दनीया
ण्वुल्
विभन्दकः - विभन्दिका
तुमुँन्
विभन्दयितुम्
तव्य
विभन्दयितव्यः - विभन्दयितव्या
तृच्
विभन्दयिता - विभन्दयित्री
ल्यप्
विभन्द्य
क्तवतुँ
विभन्दितवान् - विभन्दितवती
क्त
विभन्दितः - विभन्दिता
शतृँ
विभन्दयन् - विभन्दयन्ती
शानच्
विभन्दयमानः - विभन्दयमाना
यत्
विभन्द्यः - विभन्द्या
अच्
विभन्दः - विभन्दा
युच्
विभन्दना


सनादि प्रत्ययाः

उपसर्गाः