कृदन्तरूपाणि - अव + भन्द् + णिच् - भदिँ कल्याणे सुखे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवभन्दनम्
अनीयर्
अवभन्दनीयः - अवभन्दनीया
ण्वुल्
अवभन्दकः - अवभन्दिका
तुमुँन्
अवभन्दयितुम्
तव्य
अवभन्दयितव्यः - अवभन्दयितव्या
तृच्
अवभन्दयिता - अवभन्दयित्री
ल्यप्
अवभन्द्य
क्तवतुँ
अवभन्दितवान् - अवभन्दितवती
क्त
अवभन्दितः - अवभन्दिता
शतृँ
अवभन्दयन् - अवभन्दयन्ती
शानच्
अवभन्दयमानः - अवभन्दयमाना
यत्
अवभन्द्यः - अवभन्द्या
अच्
अवभन्दः - अवभन्दा
युच्
अवभन्दना


सनादि प्रत्ययाः

उपसर्गाः