कृदन्तरूपाणि - अव + भन्द् - भदिँ कल्याणे सुखे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवभन्दनम्
अनीयर्
अवभन्दनीयः - अवभन्दनीया
ण्वुल्
अवभन्दकः - अवभन्दिका
तुमुँन्
अवभन्दितुम्
तव्य
अवभन्दितव्यः - अवभन्दितव्या
तृच्
अवभन्दिता - अवभन्दित्री
ल्यप्
अवभन्द्य
क्तवतुँ
अवभन्दितवान् - अवभन्दितवती
क्त
अवभन्दितः - अवभन्दिता
शानच्
अवभन्दमानः - अवभन्दमाना
ण्यत्
अवभन्द्यः - अवभन्द्या
अच्
अवभन्दः - अवभन्दा
घञ्
अवभन्दः
अवभन्दा


सनादि प्रत्ययाः

उपसर्गाः