कृदन्तरूपाणि - दुर् + भन्द् - भदिँ कल्याणे सुखे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्भन्दनम्
अनीयर्
दुर्भन्दनीयः - दुर्भन्दनीया
ण्वुल्
दुर्भन्दकः - दुर्भन्दिका
तुमुँन्
दुर्भन्दितुम्
तव्य
दुर्भन्दितव्यः - दुर्भन्दितव्या
तृच्
दुर्भन्दिता - दुर्भन्दित्री
ल्यप्
दुर्भन्द्य
क्तवतुँ
दुर्भन्दितवान् - दुर्भन्दितवती
क्त
दुर्भन्दितः - दुर्भन्दिता
शानच्
दुर्भन्दमानः - दुर्भन्दमाना
ण्यत्
दुर्भन्द्यः - दुर्भन्द्या
अच्
दुर्भन्दः - दुर्भन्दा
घञ्
दुर्भन्दः
दुर्भन्दा


सनादि प्रत्ययाः

उपसर्गाः