कृदन्तरूपाणि - सम् + भन्द् - भदिँ कल्याणे सुखे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्भन्दनम् / संभन्दनम्
अनीयर्
सम्भन्दनीयः / संभन्दनीयः - सम्भन्दनीया / संभन्दनीया
ण्वुल्
सम्भन्दकः / संभन्दकः - सम्भन्दिका / संभन्दिका
तुमुँन्
सम्भन्दितुम् / संभन्दितुम्
तव्य
सम्भन्दितव्यः / संभन्दितव्यः - सम्भन्दितव्या / संभन्दितव्या
तृच्
सम्भन्दिता / संभन्दिता - सम्भन्दित्री / संभन्दित्री
ल्यप्
सम्भन्द्य / संभन्द्य
क्तवतुँ
सम्भन्दितवान् / संभन्दितवान् - सम्भन्दितवती / संभन्दितवती
क्त
सम्भन्दितः / संभन्दितः - सम्भन्दिता / संभन्दिता
शानच्
सम्भन्दमानः / संभन्दमानः - सम्भन्दमाना / संभन्दमाना
ण्यत्
सम्भन्द्यः / संभन्द्यः - सम्भन्द्या / संभन्द्या
अच्
सम्भन्दः / संभन्दः - सम्भन्दा - संभन्दा
घञ्
सम्भन्दः / संभन्दः
सम्भन्दा / संभन्दा


सनादि प्रत्ययाः

उपसर्गाः