कृदन्तरूपाणि - परि + भन्द् - भदिँ कल्याणे सुखे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिभन्दनम्
अनीयर्
परिभन्दनीयः - परिभन्दनीया
ण्वुल्
परिभन्दकः - परिभन्दिका
तुमुँन्
परिभन्दितुम्
तव्य
परिभन्दितव्यः - परिभन्दितव्या
तृच्
परिभन्दिता - परिभन्दित्री
ल्यप्
परिभन्द्य
क्तवतुँ
परिभन्दितवान् - परिभन्दितवती
क्त
परिभन्दितः - परिभन्दिता
शानच्
परिभन्दमानः - परिभन्दमाना
ण्यत्
परिभन्द्यः - परिभन्द्या
अच्
परिभन्दः - परिभन्दा
घञ्
परिभन्दः
परिभन्दा


सनादि प्रत्ययाः

उपसर्गाः