कृदन्तरूपाणि - अपि + भन्द् - भदिँ कल्याणे सुखे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिभन्दनम्
अनीयर्
अपिभन्दनीयः - अपिभन्दनीया
ण्वुल्
अपिभन्दकः - अपिभन्दिका
तुमुँन्
अपिभन्दितुम्
तव्य
अपिभन्दितव्यः - अपिभन्दितव्या
तृच्
अपिभन्दिता - अपिभन्दित्री
ल्यप्
अपिभन्द्य
क्तवतुँ
अपिभन्दितवान् - अपिभन्दितवती
क्त
अपिभन्दितः - अपिभन्दिता
शानच्
अपिभन्दमानः - अपिभन्दमाना
ण्यत्
अपिभन्द्यः - अपिभन्द्या
अच्
अपिभन्दः - अपिभन्दा
घञ्
अपिभन्दः
अपिभन्दा


सनादि प्रत्ययाः

उपसर्गाः