कृदन्तरूपाणि - अभि + भन्द् - भदिँ कल्याणे सुखे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिभन्दनम्
अनीयर्
अभिभन्दनीयः - अभिभन्दनीया
ण्वुल्
अभिभन्दकः - अभिभन्दिका
तुमुँन्
अभिभन्दितुम्
तव्य
अभिभन्दितव्यः - अभिभन्दितव्या
तृच्
अभिभन्दिता - अभिभन्दित्री
ल्यप्
अभिभन्द्य
क्तवतुँ
अभिभन्दितवान् - अभिभन्दितवती
क्त
अभिभन्दितः - अभिभन्दिता
शानच्
अभिभन्दमानः - अभिभन्दमाना
ण्यत्
अभिभन्द्यः - अभिभन्द्या
अच्
अभिभन्दः - अभिभन्दा
घञ्
अभिभन्दः
अभिभन्दा


सनादि प्रत्ययाः

उपसर्गाः