कृदन्तरूपाणि - अभि + भन्द् + णिच् - भदिँ कल्याणे सुखे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिभन्दनम्
अनीयर्
अभिभन्दनीयः - अभिभन्दनीया
ण्वुल्
अभिभन्दकः - अभिभन्दिका
तुमुँन्
अभिभन्दयितुम्
तव्य
अभिभन्दयितव्यः - अभिभन्दयितव्या
तृच्
अभिभन्दयिता - अभिभन्दयित्री
ल्यप्
अभिभन्द्य
क्तवतुँ
अभिभन्दितवान् - अभिभन्दितवती
क्त
अभिभन्दितः - अभिभन्दिता
शतृँ
अभिभन्दयन् - अभिभन्दयन्ती
शानच्
अभिभन्दयमानः - अभिभन्दयमाना
यत्
अभिभन्द्यः - अभिभन्द्या
अच्
अभिभन्दः - अभिभन्दा
युच्
अभिभन्दना


सनादि प्रत्ययाः

उपसर्गाः