कृदन्तरूपाणि - भन्द् + णिच् - भदिँ कल्याणे सुखे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
भन्दनम्
अनीयर्
भन्दनीयः - भन्दनीया
ण्वुल्
भन्दकः - भन्दिका
तुमुँन्
भन्दयितुम्
तव्य
भन्दयितव्यः - भन्दयितव्या
तृच्
भन्दयिता - भन्दयित्री
क्त्वा
भन्दयित्वा
क्तवतुँ
भन्दितवान् - भन्दितवती
क्त
भन्दितः - भन्दिता
शतृँ
भन्दयन् - भन्दयन्ती
शानच्
भन्दयमानः - भन्दयमाना
यत्
भन्द्यः - भन्द्या
अच्
भन्दः - भन्दा
युच्
भन्दना


सनादि प्रत्ययाः

उपसर्गाः