कृदन्तरूपाणि - अधि + भन्द् + णिच् - भदिँ कल्याणे सुखे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिभन्दनम्
अनीयर्
अधिभन्दनीयः - अधिभन्दनीया
ण्वुल्
अधिभन्दकः - अधिभन्दिका
तुमुँन्
अधिभन्दयितुम्
तव्य
अधिभन्दयितव्यः - अधिभन्दयितव्या
तृच्
अधिभन्दयिता - अधिभन्दयित्री
ल्यप्
अधिभन्द्य
क्तवतुँ
अधिभन्दितवान् - अधिभन्दितवती
क्त
अधिभन्दितः - अधिभन्दिता
शतृँ
अधिभन्दयन् - अधिभन्दयन्ती
शानच्
अधिभन्दयमानः - अधिभन्दयमाना
यत्
अधिभन्द्यः - अधिभन्द्या
अच्
अधिभन्दः - अधिभन्दा
युच्
अधिभन्दना


सनादि प्रत्ययाः

उपसर्गाः