कृदन्तरूपाणि - परि + भन्द् + णिच् - भदिँ कल्याणे सुखे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिभन्दनम्
अनीयर्
परिभन्दनीयः - परिभन्दनीया
ण्वुल्
परिभन्दकः - परिभन्दिका
तुमुँन्
परिभन्दयितुम्
तव्य
परिभन्दयितव्यः - परिभन्दयितव्या
तृच्
परिभन्दयिता - परिभन्दयित्री
ल्यप्
परिभन्द्य
क्तवतुँ
परिभन्दितवान् - परिभन्दितवती
क्त
परिभन्दितः - परिभन्दिता
शतृँ
परिभन्दयन् - परिभन्दयन्ती
शानच्
परिभन्दयमानः - परिभन्दयमाना
यत्
परिभन्द्यः - परिभन्द्या
अच्
परिभन्दः - परिभन्दा
युच्
परिभन्दना


सनादि प्रत्ययाः

उपसर्गाः