कृदन्तरूपाणि - उप + भन्द् + णिच् - भदिँ कल्याणे सुखे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपभन्दनम्
अनीयर्
उपभन्दनीयः - उपभन्दनीया
ण्वुल्
उपभन्दकः - उपभन्दिका
तुमुँन्
उपभन्दयितुम्
तव्य
उपभन्दयितव्यः - उपभन्दयितव्या
तृच्
उपभन्दयिता - उपभन्दयित्री
ल्यप्
उपभन्द्य
क्तवतुँ
उपभन्दितवान् - उपभन्दितवती
क्त
उपभन्दितः - उपभन्दिता
शतृँ
उपभन्दयन् - उपभन्दयन्ती
शानच्
उपभन्दयमानः - उपभन्दयमाना
यत्
उपभन्द्यः - उपभन्द्या
अच्
उपभन्दः - उपभन्दा
युच्
उपभन्दना


सनादि प्रत्ययाः

उपसर्गाः