कृदन्तरूपाणि - अनु + भन्द् + णिच् - भदिँ कल्याणे सुखे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुभन्दनम्
अनीयर्
अनुभन्दनीयः - अनुभन्दनीया
ण्वुल्
अनुभन्दकः - अनुभन्दिका
तुमुँन्
अनुभन्दयितुम्
तव्य
अनुभन्दयितव्यः - अनुभन्दयितव्या
तृच्
अनुभन्दयिता - अनुभन्दयित्री
ल्यप्
अनुभन्द्य
क्तवतुँ
अनुभन्दितवान् - अनुभन्दितवती
क्त
अनुभन्दितः - अनुभन्दिता
शतृँ
अनुभन्दयन् - अनुभन्दयन्ती
शानच्
अनुभन्दयमानः - अनुभन्दयमाना
यत्
अनुभन्द्यः - अनुभन्द्या
अच्
अनुभन्दः - अनुभन्दा
युच्
अनुभन्दना


सनादि प्रत्ययाः

उपसर्गाः