कृदन्तरूपाणि - प्रति + भन्द् - भदिँ कल्याणे सुखे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिभन्दनम्
अनीयर्
प्रतिभन्दनीयः - प्रतिभन्दनीया
ण्वुल्
प्रतिभन्दकः - प्रतिभन्दिका
तुमुँन्
प्रतिभन्दितुम्
तव्य
प्रतिभन्दितव्यः - प्रतिभन्दितव्या
तृच्
प्रतिभन्दिता - प्रतिभन्दित्री
ल्यप्
प्रतिभन्द्य
क्तवतुँ
प्रतिभन्दितवान् - प्रतिभन्दितवती
क्त
प्रतिभन्दितः - प्रतिभन्दिता
शानच्
प्रतिभन्दमानः - प्रतिभन्दमाना
ण्यत्
प्रतिभन्द्यः - प्रतिभन्द्या
अच्
प्रतिभन्दः - प्रतिभन्दा
घञ्
प्रतिभन्दः
प्रतिभन्दा


सनादि प्रत्ययाः

उपसर्गाः