कृदन्तरूपाणि - नि + भन्द् - भदिँ कल्याणे सुखे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निभन्दनम्
अनीयर्
निभन्दनीयः - निभन्दनीया
ण्वुल्
निभन्दकः - निभन्दिका
तुमुँन्
निभन्दितुम्
तव्य
निभन्दितव्यः - निभन्दितव्या
तृच्
निभन्दिता - निभन्दित्री
ल्यप्
निभन्द्य
क्तवतुँ
निभन्दितवान् - निभन्दितवती
क्त
निभन्दितः - निभन्दिता
शानच्
निभन्दमानः - निभन्दमाना
ण्यत्
निभन्द्यः - निभन्द्या
अच्
निभन्दः - निभन्दा
घञ्
निभन्दः
निभन्दा


सनादि प्रत्ययाः

उपसर्गाः