कृदन्तरूपाणि - अप + भन्द् - भदिँ कल्याणे सुखे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपभन्दनम्
अनीयर्
अपभन्दनीयः - अपभन्दनीया
ण्वुल्
अपभन्दकः - अपभन्दिका
तुमुँन्
अपभन्दितुम्
तव्य
अपभन्दितव्यः - अपभन्दितव्या
तृच्
अपभन्दिता - अपभन्दित्री
ल्यप्
अपभन्द्य
क्तवतुँ
अपभन्दितवान् - अपभन्दितवती
क्त
अपभन्दितः - अपभन्दिता
शानच्
अपभन्दमानः - अपभन्दमाना
ण्यत्
अपभन्द्यः - अपभन्द्या
अच्
अपभन्दः - अपभन्दा
घञ्
अपभन्दः
अपभन्दा


सनादि प्रत्ययाः

उपसर्गाः