कृदन्तरूपाणि - सु + भन्द् - भदिँ कल्याणे सुखे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुभन्दनम्
अनीयर्
सुभन्दनीयः - सुभन्दनीया
ण्वुल्
सुभन्दकः - सुभन्दिका
तुमुँन्
सुभन्दितुम्
तव्य
सुभन्दितव्यः - सुभन्दितव्या
तृच्
सुभन्दिता - सुभन्दित्री
ल्यप्
सुभन्द्य
क्तवतुँ
सुभन्दितवान् - सुभन्दितवती
क्त
सुभन्दितः - सुभन्दिता
शानच्
सुभन्दमानः - सुभन्दमाना
ण्यत्
सुभन्द्यः - सुभन्द्या
अच्
सुभन्दः - सुभन्दा
घञ्
सुभन्दः
सुभन्दा


सनादि प्रत्ययाः

उपसर्गाः