कृदन्तरूपाणि - सम् + परि + ग्रह् - ग्रहँ उपादाने - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्परिग्रहणम् / संपरिग्रहणम्
अनीयर्
सम्परिग्रहणीयः / संपरिग्रहणीयः - सम्परिग्रहणीया / संपरिग्रहणीया
ण्वुल्
सम्परिग्राहकः / संपरिग्राहकः - सम्परिग्राहिका / संपरिग्राहिका
तुमुँन्
सम्परिग्रहीतुम् / संपरिग्रहीतुम्
तव्य
सम्परिग्रहीतव्यः / संपरिग्रहीतव्यः - सम्परिग्रहीतव्या / संपरिग्रहीतव्या
तृच्
सम्परिग्रहीता / संपरिग्रहीता - सम्परिग्रहीत्री / संपरिग्रहीत्री
ल्यप्
सम्परिगृह्य / संपरिगृह्य
क्तवतुँ
सम्परिगृहीतवान् / संपरिगृहीतवान् - सम्परिगृहीतवती / संपरिगृहीतवती
क्त
सम्परिगृहीतः / संपरिगृहीतः - सम्परिगृहीता / संपरिगृहीता
शतृँ
सम्परिगृह्णन् / संपरिगृह्णन् - सम्परिगृह्णती / संपरिगृह्णती
शानच्
सम्परिगृह्णानः / संपरिगृह्णानः - सम्परिगृह्णाना / संपरिगृह्णाना
ण्यत्
सम्परिग्राह्यः / संपरिग्राह्यः - सम्परिग्राह्या / संपरिग्राह्या
अच्
सम्परिग्रहः / संपरिग्रहः - सम्परिग्रहा - संपरिग्रहा
घञ्
सम्परिग्राहः / संपरिग्राहः
अप्
सम्परिग्रहः / संपरिग्रहः
सम्परिग्राहः / संपरिग्राहः - सम्परिग्राहा / संपरिग्राहा
क्तिन्
सम्परिगृहीतिः / संपरिगृहीतिः


सनादि प्रत्ययाः

उपसर्गाः