कृदन्तरूपाणि - प्रति + सम् + ग्रह् - ग्रहँ उपादाने - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिसङ्ग्रहणम् / प्रतिसंग्रहणम्
अनीयर्
प्रतिसङ्ग्रहणीयः / प्रतिसंग्रहणीयः - प्रतिसङ्ग्रहणीया / प्रतिसंग्रहणीया
ण्वुल्
प्रतिसङ्ग्राहकः / प्रतिसंग्राहकः - प्रतिसङ्ग्राहिका / प्रतिसंग्राहिका
तुमुँन्
प्रतिसङ्ग्रहीतुम् / प्रतिसंग्रहीतुम्
तव्य
प्रतिसङ्ग्रहीतव्यः / प्रतिसंग्रहीतव्यः - प्रतिसङ्ग्रहीतव्या / प्रतिसंग्रहीतव्या
तृच्
प्रतिसङ्ग्रहीता / प्रतिसंग्रहीता - प्रतिसङ्ग्रहीत्री / प्रतिसंग्रहीत्री
ल्यप्
प्रतिसङ्गृह्य / प्रतिसंगृह्य
क्तवतुँ
प्रतिसङ्गृहीतवान् / प्रतिसंगृहीतवान् - प्रतिसङ्गृहीतवती / प्रतिसंगृहीतवती
क्त
प्रतिसङ्गृहीतः / प्रतिसंगृहीतः - प्रतिसङ्गृहीता / प्रतिसंगृहीता
शतृँ
प्रतिसङ्गृह्णन् / प्रतिसंगृह्णन् - प्रतिसङ्गृह्णती / प्रतिसंगृह्णती
शानच्
प्रतिसङ्गृह्णानः / प्रतिसंगृह्णानः - प्रतिसङ्गृह्णाना / प्रतिसंगृह्णाना
ण्यत्
प्रतिसङ्ग्राह्यः / प्रतिसंग्राह्यः - प्रतिसङ्ग्राह्या / प्रतिसंग्राह्या
अच्
प्रतिसङ्ग्रहः / प्रतिसंग्रहः - प्रतिसङ्ग्रहा - प्रतिसंग्रहा
घञ्
प्रतिसङ्ग्राहः / प्रतिसंग्राहः
अप्
प्रतिसङ्ग्रहः / प्रतिसंग्रहः
प्रतिसङ्ग्राहः / प्रतिसंग्राहः - प्रतिसङ्ग्राहा / प्रतिसंग्राहा
क्तिन्
प्रतिसङ्गृहीतिः / प्रतिसंगृहीतिः


सनादि प्रत्ययाः

उपसर्गाः