कृदन्तरूपाणि - दुर् + अव + ग्रह् - ग्रहँ उपादाने - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुरवग्रहणम्
अनीयर्
दुरवग्रहणीयः - दुरवग्रहणीया
ण्वुल्
दुरवग्राहकः - दुरवग्राहिका
तुमुँन्
दुरवग्रहीतुम्
तव्य
दुरवग्रहीतव्यः - दुरवग्रहीतव्या
तृच्
दुरवग्रहीता - दुरवग्रहीत्री
ल्यप्
दुरवगृह्य
क्तवतुँ
दुरवगृहीतवान् - दुरवगृहीतवती
क्त
दुरवगृहीतः - दुरवगृहीता
शतृँ
दुरवगृह्णन् - दुरवगृह्णती
शानच्
दुरवगृह्णानः - दुरवगृह्णाना
ण्यत्
दुरवग्राह्यः - दुरवग्राह्या
अच्
दुरवग्रहः - दुरवग्रहा
अप्
दुरवग्रहः
दुरवग्राहः - दुरवग्राहा
क्तिन्
दुरवगृहीतिः


सनादि प्रत्ययाः

उपसर्गाः