कृदन्तरूपाणि - अभि + सम् + ग्रह् - ग्रहँ उपादाने - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिसङ्ग्रहणम् / अभिसंग्रहणम्
अनीयर्
अभिसङ्ग्रहणीयः / अभिसंग्रहणीयः - अभिसङ्ग्रहणीया / अभिसंग्रहणीया
ण्वुल्
अभिसङ्ग्राहकः / अभिसंग्राहकः - अभिसङ्ग्राहिका / अभिसंग्राहिका
तुमुँन्
अभिसङ्ग्रहीतुम् / अभिसंग्रहीतुम्
तव्य
अभिसङ्ग्रहीतव्यः / अभिसंग्रहीतव्यः - अभिसङ्ग्रहीतव्या / अभिसंग्रहीतव्या
तृच्
अभिसङ्ग्रहीता / अभिसंग्रहीता - अभिसङ्ग्रहीत्री / अभिसंग्रहीत्री
ल्यप्
अभिसङ्गृह्य / अभिसंगृह्य
क्तवतुँ
अभिसङ्गृहीतवान् / अभिसंगृहीतवान् - अभिसङ्गृहीतवती / अभिसंगृहीतवती
क्त
अभिसङ्गृहीतः / अभिसंगृहीतः - अभिसङ्गृहीता / अभिसंगृहीता
शतृँ
अभिसङ्गृह्णन् / अभिसंगृह्णन् - अभिसङ्गृह्णती / अभिसंगृह्णती
शानच्
अभिसङ्गृह्णानः / अभिसंगृह्णानः - अभिसङ्गृह्णाना / अभिसंगृह्णाना
ण्यत्
अभिसङ्ग्राह्यः / अभिसंग्राह्यः - अभिसङ्ग्राह्या / अभिसंग्राह्या
अच्
अभिसङ्ग्रहः / अभिसंग्रहः - अभिसङ्ग्रहा - अभिसंग्रहा
घञ्
अभिसङ्ग्राहः / अभिसंग्राहः
अप्
अभिसङ्ग्रहः / अभिसंग्रहः
अभिसङ्ग्राहः / अभिसंग्राहः - अभिसङ्ग्राहा / अभिसंग्राहा
क्तिन्
अभिसङ्गृहीतिः / अभिसंगृहीतिः


सनादि प्रत्ययाः

उपसर्गाः