कृदन्तरूपाणि - अभि + सम् + ग्रह् + यङ्लुक् - ग्रहँ उपादाने - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिसञ्जाग्रहणम् / अभिसंजाग्रहणम्
अनीयर्
अभिसञ्जाग्रहणीयः / अभिसंजाग्रहणीयः - अभिसञ्जाग्रहणीया / अभिसंजाग्रहणीया
ण्वुल्
अभिसञ्जाग्राहकः / अभिसंजाग्राहकः - अभिसञ्जाग्राहिका / अभिसंजाग्राहिका
तुमुँन्
अभिसञ्जाग्रहीतुम् / अभिसंजाग्रहीतुम्
तव्य
अभिसञ्जाग्रहीतव्यः / अभिसंजाग्रहीतव्यः - अभिसञ्जाग्रहीतव्या / अभिसंजाग्रहीतव्या
तृच्
अभिसञ्जाग्रहीता / अभिसंजाग्रहीता - अभिसञ्जाग्रहीत्री / अभिसंजाग्रहीत्री
ल्यप्
अभिसञ्जागृह्य / अभिसंजागृह्य
क्तवतुँ
अभिसञ्जागृहीतवान् / अभिसंजागृहीतवान् - अभिसञ्जागृहीतवती / अभिसंजागृहीतवती
क्त
अभिसञ्जागृहीतः / अभिसंजागृहीतः - अभिसञ्जागृहीता / अभिसंजागृहीता
शतृँ
अभिसञ्जागृहन् / अभिसंजागृहन् - अभिसञ्जागृहती / अभिसंजागृहती
ण्यत्
अभिसञ्जाग्राह्यः / अभिसंजाग्राह्यः - अभिसञ्जाग्राह्या / अभिसंजाग्राह्या
अच्
अभिसञ्जाग्रहः / अभिसंजाग्रहः - अभिसञ्जाग्रहा - अभिसंजाग्रहा
घञ्
अभिसञ्जाग्राहः / अभिसंजाग्राहः
अभिसञ्जाग्रहा / अभिसंजाग्रहा


सनादि प्रत्ययाः

उपसर्गाः