कृदन्तरूपाणि - अनु + सम् + ग्रह् + यङ्लुक् - ग्रहँ उपादाने - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुसञ्जाग्रहणम् / अनुसंजाग्रहणम्
अनीयर्
अनुसञ्जाग्रहणीयः / अनुसंजाग्रहणीयः - अनुसञ्जाग्रहणीया / अनुसंजाग्रहणीया
ण्वुल्
अनुसञ्जाग्राहकः / अनुसंजाग्राहकः - अनुसञ्जाग्राहिका / अनुसंजाग्राहिका
तुमुँन्
अनुसञ्जाग्रहीतुम् / अनुसंजाग्रहीतुम्
तव्य
अनुसञ्जाग्रहीतव्यः / अनुसंजाग्रहीतव्यः - अनुसञ्जाग्रहीतव्या / अनुसंजाग्रहीतव्या
तृच्
अनुसञ्जाग्रहीता / अनुसंजाग्रहीता - अनुसञ्जाग्रहीत्री / अनुसंजाग्रहीत्री
ल्यप्
अनुसञ्जागृह्य / अनुसंजागृह्य
क्तवतुँ
अनुसञ्जागृहीतवान् / अनुसंजागृहीतवान् - अनुसञ्जागृहीतवती / अनुसंजागृहीतवती
क्त
अनुसञ्जागृहीतः / अनुसंजागृहीतः - अनुसञ्जागृहीता / अनुसंजागृहीता
शतृँ
अनुसञ्जागृहन् / अनुसंजागृहन् - अनुसञ्जागृहती / अनुसंजागृहती
ण्यत्
अनुसञ्जाग्राह्यः / अनुसंजाग्राह्यः - अनुसञ्जाग्राह्या / अनुसंजाग्राह्या
अच्
अनुसञ्जाग्रहः / अनुसंजाग्रहः - अनुसञ्जाग्रहा - अनुसंजाग्रहा
घञ्
अनुसञ्जाग्राहः / अनुसंजाग्राहः
अनुसञ्जाग्रहा / अनुसंजाग्रहा


सनादि प्रत्ययाः

उपसर्गाः