कृदन्तरूपाणि - अनु + सम् + ग्रह् + णिच् - ग्रहँ उपादाने - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुसङ्ग्राहणम् / अनुसंग्राहणम्
अनीयर्
अनुसङ्ग्राहणीयः / अनुसंग्राहणीयः - अनुसङ्ग्राहणीया / अनुसंग्राहणीया
ण्वुल्
अनुसङ्ग्राहकः / अनुसंग्राहकः - अनुसङ्ग्राहिका / अनुसंग्राहिका
तुमुँन्
अनुसङ्ग्राहयितुम् / अनुसंग्राहयितुम्
तव्य
अनुसङ्ग्राहयितव्यः / अनुसंग्राहयितव्यः - अनुसङ्ग्राहयितव्या / अनुसंग्राहयितव्या
तृच्
अनुसङ्ग्राहयिता / अनुसंग्राहयिता - अनुसङ्ग्राहयित्री / अनुसंग्राहयित्री
ल्यप्
अनुसङ्ग्राह्य / अनुसंग्राह्य
क्तवतुँ
अनुसङ्ग्राहितवान् / अनुसंग्राहितवान् - अनुसङ्ग्राहितवती / अनुसंग्राहितवती
क्त
अनुसङ्ग्राहितः / अनुसंग्राहितः - अनुसङ्ग्राहिता / अनुसंग्राहिता
शतृँ
अनुसङ्ग्राहयन् / अनुसंग्राहयन् - अनुसङ्ग्राहयन्ती / अनुसंग्राहयन्ती
शानच्
अनुसङ्ग्राहयमाणः / अनुसंग्राहयमाणः - अनुसङ्ग्राहयमाणा / अनुसंग्राहयमाणा
यत्
अनुसङ्ग्राह्यः / अनुसंग्राह्यः - अनुसङ्ग्राह्या / अनुसंग्राह्या
अच्
अनुसङ्ग्राहः / अनुसंग्राहः - अनुसङ्ग्राही - अनुसंग्राही
युच्
अनुसङ्ग्राहणा / अनुसंग्राहणा


सनादि प्रत्ययाः

उपसर्गाः