कृदन्तरूपाणि - अनु + सम् + ग्रह् + णिच्+सन् - ग्रहँ उपादाने - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुसञ्जिग्राहयिषणम् / अनुसंजिग्राहयिषणम्
अनीयर्
अनुसञ्जिग्राहयिषणीयः / अनुसंजिग्राहयिषणीयः - अनुसञ्जिग्राहयिषणीया / अनुसंजिग्राहयिषणीया
ण्वुल्
अनुसञ्जिग्राहयिषकः / अनुसंजिग्राहयिषकः - अनुसञ्जिग्राहयिषिका / अनुसंजिग्राहयिषिका
तुमुँन्
अनुसञ्जिग्राहयिषितुम् / अनुसंजिग्राहयिषितुम्
तव्य
अनुसञ्जिग्राहयिषितव्यः / अनुसंजिग्राहयिषितव्यः - अनुसञ्जिग्राहयिषितव्या / अनुसंजिग्राहयिषितव्या
तृच्
अनुसञ्जिग्राहयिषिता / अनुसंजिग्राहयिषिता - अनुसञ्जिग्राहयिषित्री / अनुसंजिग्राहयिषित्री
ल्यप्
अनुसञ्जिग्राहयिष्य / अनुसंजिग्राहयिष्य
क्तवतुँ
अनुसञ्जिग्राहयिषितवान् / अनुसंजिग्राहयिषितवान् - अनुसञ्जिग्राहयिषितवती / अनुसंजिग्राहयिषितवती
क्त
अनुसञ्जिग्राहयिषितः / अनुसंजिग्राहयिषितः - अनुसञ्जिग्राहयिषिता / अनुसंजिग्राहयिषिता
शतृँ
अनुसञ्जिग्राहयिषन् / अनुसंजिग्राहयिषन् - अनुसञ्जिग्राहयिषन्ती / अनुसंजिग्राहयिषन्ती
शानच्
अनुसञ्जिग्राहयिषमाणः / अनुसंजिग्राहयिषमाणः - अनुसञ्जिग्राहयिषमाणा / अनुसंजिग्राहयिषमाणा
यत्
अनुसञ्जिग्राहयिष्यः / अनुसंजिग्राहयिष्यः - अनुसञ्जिग्राहयिष्या / अनुसंजिग्राहयिष्या
अच्
अनुसञ्जिग्राहयिषः / अनुसंजिग्राहयिषः - अनुसञ्जिग्राहयिषा - अनुसंजिग्राहयिषा
घञ्
अनुसञ्जिग्राहयिषः / अनुसंजिग्राहयिषः
अनुसञ्जिग्राहयिषा / अनुसंजिग्राहयिषा


सनादि प्रत्ययाः

उपसर्गाः