कृदन्तरूपाणि - निस् + ग्रह् + णिच्+सन् - ग्रहँ उपादाने - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्जिग्राहयिषणम्
अनीयर्
निर्जिग्राहयिषणीयः - निर्जिग्राहयिषणीया
ण्वुल्
निर्जिग्राहयिषकः - निर्जिग्राहयिषिका
तुमुँन्
निर्जिग्राहयिषितुम्
तव्य
निर्जिग्राहयिषितव्यः - निर्जिग्राहयिषितव्या
तृच्
निर्जिग्राहयिषिता - निर्जिग्राहयिषित्री
ल्यप्
निर्जिग्राहयिष्य
क्तवतुँ
निर्जिग्राहयिषितवान् - निर्जिग्राहयिषितवती
क्त
निर्जिग्राहयिषितः - निर्जिग्राहयिषिता
शतृँ
निर्जिग्राहयिषन् - निर्जिग्राहयिषन्ती
शानच्
निर्जिग्राहयिषमाणः - निर्जिग्राहयिषमाणा
यत्
निर्जिग्राहयिष्यः - निर्जिग्राहयिष्या
अच्
निर्जिग्राहयिषः - निर्जिग्राहयिषा
घञ्
निर्जिग्राहयिषः
निर्जिग्राहयिषा


सनादि प्रत्ययाः

उपसर्गाः