कृदन्तरूपाणि - वि + नि + ग्रह् + णिच्+सन् - ग्रहँ उपादाने - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विनिजिग्राहयिषनम् / विनिजिग्राहयिषणम्
अनीयर्
विनिजिग्राहयिषनीयः / विनिजिग्राहयिषणीयः - विनिजिग्राहयिषनीया / विनिजिग्राहयिषणीया
ण्वुल्
विनिजिग्राहयिषकः - विनिजिग्राहयिषिका
तुमुँन्
विनिजिग्राहयिषितुम्
तव्य
विनिजिग्राहयिषितव्यः - विनिजिग्राहयिषितव्या
तृच्
विनिजिग्राहयिषिता - विनिजिग्राहयिषित्री
ल्यप्
विनिजिग्राहयिष्य
क्तवतुँ
विनिजिग्राहयिषितवान् - विनिजिग्राहयिषितवती
क्त
विनिजिग्राहयिषितः - विनिजिग्राहयिषिता
शतृँ
विनिजिग्राहयिषन् - विनिजिग्राहयिषन्ती
शानच्
विनिजिग्राहयिषमानः / विनिजिग्राहयिषमाणः - विनिजिग्राहयिषमाना / विनिजिग्राहयिषमाणा
यत्
विनिजिग्राहयिष्यः - विनिजिग्राहयिष्या
अच्
विनिजिग्राहयिषः - विनिजिग्राहयिषा
घञ्
विनिजिग्राहयिषः
विनिजिग्राहयिषा


सनादि प्रत्ययाः

उपसर्गाः