कृदन्तरूपाणि - वि + नि + ग्रह् + सन् - ग्रहँ उपादाने - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विनिजिघृक्षनम् / विनिजिघृक्षणम्
अनीयर्
विनिजिघृक्षनीयः / विनिजिघृक्षणीयः - विनिजिघृक्षनीया / विनिजिघृक्षणीया
ण्वुल्
विनिजिघृक्षकः - विनिजिघृक्षिका
तुमुँन्
विनिजिघृक्षितुम्
तव्य
विनिजिघृक्षितव्यः - विनिजिघृक्षितव्या
तृच्
विनिजिघृक्षिता - विनिजिघृक्षित्री
ल्यप्
विनिजिघृक्ष्य
क्तवतुँ
विनिजिघृक्षितवान् - विनिजिघृक्षितवती
क्त
विनिजिघृक्षितः - विनिजिघृक्षिता
शतृँ
विनिजिघृक्षन् - विनिजिघृक्षन्ती
शानच्
विनिजिघृक्षमानः / विनिजिघृक्षमाणः - विनिजिघृक्षमाना / विनिजिघृक्षमाणा
यत्
विनिजिघृक्ष्यः - विनिजिघृक्ष्या
अच्
विनिजिघृक्षः - विनिजिघृक्षा
घञ्
विनिजिघृक्षः
विनिजिघृक्षा


सनादि प्रत्ययाः

उपसर्गाः