कृदन्तरूपाणि - ग्रह् + णिच्+सन् - ग्रहँ उपादाने - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जिग्राहयिषणम्
अनीयर्
जिग्राहयिषणीयः - जिग्राहयिषणीया
ण्वुल्
जिग्राहयिषकः - जिग्राहयिषिका
तुमुँन्
जिग्राहयिषितुम्
तव्य
जिग्राहयिषितव्यः - जिग्राहयिषितव्या
तृच्
जिग्राहयिषिता - जिग्राहयिषित्री
क्त्वा
जिग्राहयिषित्वा
क्तवतुँ
जिग्राहयिषितवान् - जिग्राहयिषितवती
क्त
जिग्राहयिषितः - जिग्राहयिषिता
शतृँ
जिग्राहयिषन् - जिग्राहयिषन्ती
शानच्
जिग्राहयिषमाणः - जिग्राहयिषमाणा
यत्
जिग्राहयिष्यः - जिग्राहयिष्या
अच्
जिग्राहयिषः - जिग्राहयिषा
घञ्
जिग्राहयिषः
जिग्राहयिषा


सनादि प्रत्ययाः

उपसर्गाः