कृदन्तरूपाणि - अनु + सम् + ग्रह् - ग्रहँ उपादाने - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुसङ्ग्रहणम् / अनुसंग्रहणम्
अनीयर्
अनुसङ्ग्रहणीयः / अनुसंग्रहणीयः - अनुसङ्ग्रहणीया / अनुसंग्रहणीया
ण्वुल्
अनुसङ्ग्राहकः / अनुसंग्राहकः - अनुसङ्ग्राहिका / अनुसंग्राहिका
तुमुँन्
अनुसङ्ग्रहीतुम् / अनुसंग्रहीतुम्
तव्य
अनुसङ्ग्रहीतव्यः / अनुसंग्रहीतव्यः - अनुसङ्ग्रहीतव्या / अनुसंग्रहीतव्या
तृच्
अनुसङ्ग्रहीता / अनुसंग्रहीता - अनुसङ्ग्रहीत्री / अनुसंग्रहीत्री
ल्यप्
अनुसङ्गृह्य / अनुसंगृह्य
क्तवतुँ
अनुसङ्गृहीतवान् / अनुसंगृहीतवान् - अनुसङ्गृहीतवती / अनुसंगृहीतवती
क्त
अनुसङ्गृहीतः / अनुसंगृहीतः - अनुसङ्गृहीता / अनुसंगृहीता
शतृँ
अनुसङ्गृह्णन् / अनुसंगृह्णन् - अनुसङ्गृह्णती / अनुसंगृह्णती
शानच्
अनुसङ्गृह्णानः / अनुसंगृह्णानः - अनुसङ्गृह्णाना / अनुसंगृह्णाना
ण्यत्
अनुसङ्ग्राह्यः / अनुसंग्राह्यः - अनुसङ्ग्राह्या / अनुसंग्राह्या
अच्
अनुसङ्ग्रहः / अनुसंग्रहः - अनुसङ्ग्रहा - अनुसंग्रहा
घञ्
अनुसङ्ग्राहः / अनुसंग्राहः
अप्
अनुसङ्ग्रहः / अनुसंग्रहः
अनुसङ्ग्राहः / अनुसंग्राहः - अनुसङ्ग्राहा / अनुसंग्राहा
क्तिन्
अनुसङ्गृहीतिः / अनुसंगृहीतिः


सनादि प्रत्ययाः

उपसर्गाः