कृदन्तरूपाणि - सम् + नि + ग्रह् + यङ्लुक् - ग्रहँ उपादाने - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्निजाग्रहनम् / सन्निजाग्रहणम् / संनिजाग्रहनम् / संनिजाग्रहणम्
अनीयर्
सन्निजाग्रहनीयः / सन्निजाग्रहणीयः / संनिजाग्रहनीयः / संनिजाग्रहणीयः - सन्निजाग्रहनीया / सन्निजाग्रहणीया / संनिजाग्रहनीया / संनिजाग्रहणीया
ण्वुल्
सन्निजाग्राहकः / संनिजाग्राहकः - सन्निजाग्राहिका / संनिजाग्राहिका
तुमुँन्
सन्निजाग्रहीतुम् / संनिजाग्रहीतुम्
तव्य
सन्निजाग्रहीतव्यः / संनिजाग्रहीतव्यः - सन्निजाग्रहीतव्या / संनिजाग्रहीतव्या
तृच्
सन्निजाग्रहीता / संनिजाग्रहीता - सन्निजाग्रहीत्री / संनिजाग्रहीत्री
ल्यप्
सन्निजागृह्य / संनिजागृह्य
क्तवतुँ
सन्निजागृहीतवान् / संनिजागृहीतवान् - सन्निजागृहीतवती / संनिजागृहीतवती
क्त
सन्निजागृहीतः / संनिजागृहीतः - सन्निजागृहीता / संनिजागृहीता
शतृँ
सन्निजागृहन् / संनिजागृहन् - सन्निजागृहती / संनिजागृहती
ण्यत्
सन्निजाग्राह्यः / संनिजाग्राह्यः - सन्निजाग्राह्या / संनिजाग्राह्या
अच्
सन्निजाग्रहः / संनिजाग्रहः - सन्निजाग्रहा - संनिजाग्रहा
घञ्
सन्निजाग्राहः / संनिजाग्राहः
सन्निजाग्रहा / संनिजाग्रहा


सनादि प्रत्ययाः

उपसर्गाः