कृदन्तरूपाणि - दुर् + अव + ग्रह् + यङ्लुक् - ग्रहँ उपादाने - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुरवजाग्रहणम्
अनीयर्
दुरवजाग्रहणीयः - दुरवजाग्रहणीया
ण्वुल्
दुरवजाग्राहकः - दुरवजाग्राहिका
तुमुँन्
दुरवजाग्रहीतुम्
तव्य
दुरवजाग्रहीतव्यः - दुरवजाग्रहीतव्या
तृच्
दुरवजाग्रहीता - दुरवजाग्रहीत्री
ल्यप्
दुरवजागृह्य
क्तवतुँ
दुरवजागृहीतवान् - दुरवजागृहीतवती
क्त
दुरवजागृहीतः - दुरवजागृहीता
शतृँ
दुरवजागृहन् - दुरवजागृहती
ण्यत्
दुरवजाग्राह्यः - दुरवजाग्राह्या
अच्
दुरवजाग्रहः - दुरवजाग्रहा
घञ्
दुरवजाग्राहः
दुरवजाग्रहा


सनादि प्रत्ययाः

उपसर्गाः