कृदन्तरूपाणि - प्रति + सम् + ग्रह् + यङ्लुक् - ग्रहँ उपादाने - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिसञ्जाग्रहणम् / प्रतिसंजाग्रहणम्
अनीयर्
प्रतिसञ्जाग्रहणीयः / प्रतिसंजाग्रहणीयः - प्रतिसञ्जाग्रहणीया / प्रतिसंजाग्रहणीया
ण्वुल्
प्रतिसञ्जाग्राहकः / प्रतिसंजाग्राहकः - प्रतिसञ्जाग्राहिका / प्रतिसंजाग्राहिका
तुमुँन्
प्रतिसञ्जाग्रहीतुम् / प्रतिसंजाग्रहीतुम्
तव्य
प्रतिसञ्जाग्रहीतव्यः / प्रतिसंजाग्रहीतव्यः - प्रतिसञ्जाग्रहीतव्या / प्रतिसंजाग्रहीतव्या
तृच्
प्रतिसञ्जाग्रहीता / प्रतिसंजाग्रहीता - प्रतिसञ्जाग्रहीत्री / प्रतिसंजाग्रहीत्री
ल्यप्
प्रतिसञ्जागृह्य / प्रतिसंजागृह्य
क्तवतुँ
प्रतिसञ्जागृहीतवान् / प्रतिसंजागृहीतवान् - प्रतिसञ्जागृहीतवती / प्रतिसंजागृहीतवती
क्त
प्रतिसञ्जागृहीतः / प्रतिसंजागृहीतः - प्रतिसञ्जागृहीता / प्रतिसंजागृहीता
शतृँ
प्रतिसञ्जागृहन् / प्रतिसंजागृहन् - प्रतिसञ्जागृहती / प्रतिसंजागृहती
ण्यत्
प्रतिसञ्जाग्राह्यः / प्रतिसंजाग्राह्यः - प्रतिसञ्जाग्राह्या / प्रतिसंजाग्राह्या
अच्
प्रतिसञ्जाग्रहः / प्रतिसंजाग्रहः - प्रतिसञ्जाग्रहा - प्रतिसंजाग्रहा
घञ्
प्रतिसञ्जाग्राहः / प्रतिसंजाग्राहः
प्रतिसञ्जाग्रहा / प्रतिसंजाग्रहा


सनादि प्रत्ययाः

उपसर्गाः