कृदन्तरूपाणि - सम् + ग्रह् + यङ्लुक् - ग्रहँ उपादाने - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सञ्जाग्रहणम् / संजाग्रहणम्
अनीयर्
सञ्जाग्रहणीयः / संजाग्रहणीयः - सञ्जाग्रहणीया / संजाग्रहणीया
ण्वुल्
सञ्जाग्राहकः / संजाग्राहकः - सञ्जाग्राहिका / संजाग्राहिका
तुमुँन्
सञ्जाग्रहीतुम् / संजाग्रहीतुम्
तव्य
सञ्जाग्रहीतव्यः / संजाग्रहीतव्यः - सञ्जाग्रहीतव्या / संजाग्रहीतव्या
तृच्
सञ्जाग्रहीता / संजाग्रहीता - सञ्जाग्रहीत्री / संजाग्रहीत्री
ल्यप्
सञ्जागृह्य / संजागृह्य
क्तवतुँ
सञ्जागृहीतवान् / संजागृहीतवान् - सञ्जागृहीतवती / संजागृहीतवती
क्त
सञ्जागृहीतः / संजागृहीतः - सञ्जागृहीता / संजागृहीता
शतृँ
सञ्जागृहन् / संजागृहन् - सञ्जागृहती / संजागृहती
ण्यत्
सञ्जाग्राह्यः / संजाग्राह्यः - सञ्जाग्राह्या / संजाग्राह्या
अच्
सञ्जाग्रहः / संजाग्रहः - सञ्जाग्रहा - संजाग्रहा
घञ्
सञ्जाग्राहः / संजाग्राहः
सञ्जाग्रहा / संजाग्रहा


सनादि प्रत्ययाः

उपसर्गाः