कृदन्तरूपाणि - सम् + ग्रह् - ग्रहँ उपादाने - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्ग्रहणम् / संग्रहणम्
अनीयर्
सङ्ग्रहणीयः / संग्रहणीयः - सङ्ग्रहणीया / संग्रहणीया
ण्वुल्
सङ्ग्राहकः / संग्राहकः - सङ्ग्राहिका / संग्राहिका
तुमुँन्
सङ्ग्रहीतुम् / संग्रहीतुम्
तव्य
सङ्ग्रहीतव्यः / संग्रहीतव्यः - सङ्ग्रहीतव्या / संग्रहीतव्या
तृच्
सङ्ग्रहीता / संग्रहीता - सङ्ग्रहीत्री / संग्रहीत्री
ल्यप्
सङ्गृह्य / संगृह्य
क्तवतुँ
सङ्गृहीतवान् / संगृहीतवान् - सङ्गृहीतवती / संगृहीतवती
क्त
सङ्गृहीतः / संगृहीतः - सङ्गृहीता / संगृहीता
शतृँ
सङ्गृह्णन् / संगृह्णन् - सङ्गृह्णती / संगृह्णती
शानच्
सङ्गृह्णानः / संगृह्णानः - सङ्गृह्णाना / संगृह्णाना
ण्यत्
सङ्ग्राह्यः / संग्राह्यः - सङ्ग्राह्या / संग्राह्या
अच्
सङ्ग्रहः / संग्रहः - सङ्ग्रहा - संग्रहा
घञ्
सङ्ग्राहः / संग्राहः
अप्
सङ्ग्रहः / संग्रहः
सङ्ग्राहः / संग्राहः - सङ्ग्राहा / संग्राहा
क्तिन्
सङ्गृहीतिः / संगृहीतिः


सनादि प्रत्ययाः

उपसर्गाः