कृदन्तरूपाणि - सम् + परि + ग्रह् + यङ्लुक् - ग्रहँ उपादाने - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्परिजाग्रहणम् / संपरिजाग्रहणम्
अनीयर्
सम्परिजाग्रहणीयः / संपरिजाग्रहणीयः - सम्परिजाग्रहणीया / संपरिजाग्रहणीया
ण्वुल्
सम्परिजाग्राहकः / संपरिजाग्राहकः - सम्परिजाग्राहिका / संपरिजाग्राहिका
तुमुँन्
सम्परिजाग्रहीतुम् / संपरिजाग्रहीतुम्
तव्य
सम्परिजाग्रहीतव्यः / संपरिजाग्रहीतव्यः - सम्परिजाग्रहीतव्या / संपरिजाग्रहीतव्या
तृच्
सम्परिजाग्रहीता / संपरिजाग्रहीता - सम्परिजाग्रहीत्री / संपरिजाग्रहीत्री
ल्यप्
सम्परिजागृह्य / संपरिजागृह्य
क्तवतुँ
सम्परिजागृहीतवान् / संपरिजागृहीतवान् - सम्परिजागृहीतवती / संपरिजागृहीतवती
क्त
सम्परिजागृहीतः / संपरिजागृहीतः - सम्परिजागृहीता / संपरिजागृहीता
शतृँ
सम्परिजागृहन् / संपरिजागृहन् - सम्परिजागृहती / संपरिजागृहती
ण्यत्
सम्परिजाग्राह्यः / संपरिजाग्राह्यः - सम्परिजाग्राह्या / संपरिजाग्राह्या
अच्
सम्परिजाग्रहः / संपरिजाग्रहः - सम्परिजाग्रहा - संपरिजाग्रहा
घञ्
सम्परिजाग्राहः / संपरिजाग्राहः
सम्परिजाग्रहा / संपरिजाग्रहा


सनादि प्रत्ययाः

उपसर्गाः