कृदन्तरूपाणि - दुस् + परि + ग्रह् + यङ्लुक् - ग्रहँ उपादाने - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुट्परिजाग्रहणम्
अनीयर्
दुट्परिजाग्रहणीयः - दुट्परिजाग्रहणीया
ण्वुल्
दुट्परिजाग्राहकः - दुट्परिजाग्राहिका
तुमुँन्
दुट्परिजाग्रहीतुम्
तव्य
दुट्परिजाग्रहीतव्यः - दुट्परिजाग्रहीतव्या
तृच्
दुट्परिजाग्रहीता - दुट्परिजाग्रहीत्री
ल्यप्
दुट्परिजागृह्य
क्तवतुँ
दुट्परिजागृहीतवान् - दुट्परिजागृहीतवती
क्त
दुट्परिजागृहीतः - दुट्परिजागृहीता
शतृँ
दुट्परिजागृहन् - दुट्परिजागृहती
ण्यत्
दुट्परिजाग्राह्यः - दुट्परिजाग्राह्या
अच्
दुट्परिजाग्रहः - दुट्परिजाग्रहा
घञ्
दुट्परिजाग्राहः
दुट्परिजाग्रहा


सनादि प्रत्ययाः

उपसर्गाः