कृदन्तरूपाणि - उप + सम् + ग्रह् + यङ्लुक् - ग्रहँ उपादाने - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपसञ्जाग्रहणम् / उपसंजाग्रहणम्
अनीयर्
उपसञ्जाग्रहणीयः / उपसंजाग्रहणीयः - उपसञ्जाग्रहणीया / उपसंजाग्रहणीया
ण्वुल्
उपसञ्जाग्राहकः / उपसंजाग्राहकः - उपसञ्जाग्राहिका / उपसंजाग्राहिका
तुमुँन्
उपसञ्जाग्रहीतुम् / उपसंजाग्रहीतुम्
तव्य
उपसञ्जाग्रहीतव्यः / उपसंजाग्रहीतव्यः - उपसञ्जाग्रहीतव्या / उपसंजाग्रहीतव्या
तृच्
उपसञ्जाग्रहीता / उपसंजाग्रहीता - उपसञ्जाग्रहीत्री / उपसंजाग्रहीत्री
ल्यप्
उपसञ्जागृह्य / उपसंजागृह्य
क्तवतुँ
उपसञ्जागृहीतवान् / उपसंजागृहीतवान् - उपसञ्जागृहीतवती / उपसंजागृहीतवती
क्त
उपसञ्जागृहीतः / उपसंजागृहीतः - उपसञ्जागृहीता / उपसंजागृहीता
शतृँ
उपसञ्जागृहन् / उपसंजागृहन् - उपसञ्जागृहती / उपसंजागृहती
ण्यत्
उपसञ्जाग्राह्यः / उपसंजाग्राह्यः - उपसञ्जाग्राह्या / उपसंजाग्राह्या
अच्
उपसञ्जाग्रहः / उपसंजाग्रहः - उपसञ्जाग्रहा - उपसंजाग्रहा
घञ्
उपसञ्जाग्राहः / उपसंजाग्राहः
उपसञ्जाग्रहा / उपसंजाग्रहा


सनादि प्रत्ययाः

उपसर्गाः