कृदन्तरूपाणि - सम् + नि + ग्रह् - ग्रहँ उपादाने - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्निग्रहनम् / संनिग्रहनम् / सन्निग्रहणम् / संनिग्रहणम्
अनीयर्
सन्निग्रहनीयः / संनिग्रहनीयः / सन्निग्रहणीयः / संनिग्रहणीयः - सन्निग्रहनीया / संनिग्रहनीया / सन्निग्रहणीया / संनिग्रहणीया
ण्वुल्
सन्निग्राहकः / संनिग्राहकः - सन्निग्राहिका / संनिग्राहिका
तुमुँन्
सन्निग्रहीतुम् / संनिग्रहीतुम्
तव्य
सन्निग्रहीतव्यः / संनिग्रहीतव्यः - सन्निग्रहीतव्या / संनिग्रहीतव्या
तृच्
सन्निग्रहीता / संनिग्रहीता - सन्निग्रहीत्री / संनिग्रहीत्री
ल्यप्
सन्निगृह्य / संनिगृह्य
क्तवतुँ
सन्निगृहीतवान् / संनिगृहीतवान् - सन्निगृहीतवती / संनिगृहीतवती
क्त
सन्निगृहीतः / संनिगृहीतः - सन्निगृहीता / संनिगृहीता
शतृँ
सन्निगृह्नन् / संनिगृह्नन् / सन्निगृह्णन् / संनिगृह्णन् - सन्निगृह्नती / संनिगृह्नती / सन्निगृह्णती / संनिगृह्णती
शानच्
सन्निगृह्नानः / संनिगृह्नानः / सन्निगृह्णानः / संनिगृह्णानः - सन्निगृह्नाना / संनिगृह्नाना / सन्निगृह्णाना / संनिगृह्णाना
ण्यत्
सन्निग्राह्यः / संनिग्राह्यः - सन्निग्राह्या / संनिग्राह्या
अच्
सन्निग्रहः / संनिग्रहः - सन्निग्रहा - संनिग्रहा
अप्
सन्निग्रहः / संनिग्रहः
सन्निग्राहः / संनिग्राहः - सन्निग्राहा / संनिग्राहा
क्तिन्
सन्निगृहीतिः / संनिगृहीतिः


सनादि प्रत्ययाः

उपसर्गाः