कृदन्तरूपाणि - निर् + ग्रह् - ग्रहँ उपादाने - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्ग्रहणम्
अनीयर्
निर्ग्रहणीयः - निर्ग्रहणीया
ण्वुल्
निर्ग्राहकः - निर्ग्राहिका
तुमुँन्
निर्ग्रहीतुम्
तव्य
निर्ग्रहीतव्यः - निर्ग्रहीतव्या
तृच्
निर्ग्रहीता - निर्ग्रहीत्री
ल्यप्
निर्गृह्य
क्तवतुँ
निर्गृहीतवान् - निर्गृहीतवती
क्त
निर्गृहीतः - निर्गृहीता
शतृँ
निर्गृह्णन् - निर्गृह्णती
शानच्
निर्गृह्णानः - निर्गृह्णाना
ण्यत्
निर्ग्राह्यः - निर्ग्राह्या
अच्
निर्ग्रहः - निर्ग्रहा
अप्
निर्ग्रहः
निर्ग्राहः - निर्ग्राहा
क्तिन्
निर्गृहीतिः


सनादि प्रत्ययाः

उपसर्गाः