कृदन्तरूपाणि - परा + ग्रह् - ग्रहँ उपादाने - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराग्रहणम्
अनीयर्
पराग्रहणीयः - पराग्रहणीया
ण्वुल्
पराग्राहकः - पराग्राहिका
तुमुँन्
पराग्रहीतुम्
तव्य
पराग्रहीतव्यः - पराग्रहीतव्या
तृच्
पराग्रहीता - पराग्रहीत्री
ल्यप्
परागृह्य
क्तवतुँ
परागृहीतवान् - परागृहीतवती
क्त
परागृहीतः - परागृहीता
शतृँ
परागृह्णन् - परागृह्णती
शानच्
परागृह्णानः - परागृह्णाना
ण्यत्
पराग्राह्यः - पराग्राह्या
अच्
पराग्रहः - पराग्रहा
अप्
पराग्रहः
पराग्राहः - पराग्राहा
क्तिन्
परागृहीतिः


सनादि प्रत्ययाः

उपसर्गाः