कृदन्तरूपाणि - दुर् + ग्रह् - ग्रहँ उपादाने - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्ग्रहणम्
अनीयर्
दुर्ग्रहणीयः - दुर्ग्रहणीया
ण्वुल्
दुर्ग्राहकः - दुर्ग्राहिका
तुमुँन्
दुर्ग्रहीतुम्
तव्य
दुर्ग्रहीतव्यः - दुर्ग्रहीतव्या
तृच्
दुर्ग्रहीता - दुर्ग्रहीत्री
ल्यप्
दुर्गृह्य
क्तवतुँ
दुर्गृहीतवान् - दुर्गृहीतवती
क्त
दुर्गृहीतः - दुर्गृहीता
शतृँ
दुर्गृह्णन् - दुर्गृह्णती
शानच्
दुर्गृह्णानः - दुर्गृह्णाना
ण्यत्
दुर्ग्राह्यः - दुर्ग्राह्या
अच्
दुर्ग्रहः - दुर्ग्रहा
अप्
दुर्ग्रहः
दुर्ग्राहः - दुर्ग्राहा
क्तिन्
दुर्गृहीतिः


सनादि प्रत्ययाः

उपसर्गाः