कृदन्तरूपाणि - परि + प्र + ग्रह् - ग्रहँ उपादाने - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिप्रग्रहणम्
अनीयर्
परिप्रग्रहणीयः - परिप्रग्रहणीया
ण्वुल्
परिप्रग्राहकः - परिप्रग्राहिका
तुमुँन्
परिप्रग्रहीतुम्
तव्य
परिप्रग्रहीतव्यः - परिप्रग्रहीतव्या
तृच्
परिप्रग्रहीता - परिप्रग्रहीत्री
ल्यप्
परिप्रगृह्य
क्तवतुँ
परिप्रगृहीतवान् - परिप्रगृहीतवती
क्त
परिप्रगृहीतः - परिप्रगृहीता
शतृँ
परिप्रगृह्णन् - परिप्रगृह्णती
शानच्
परिप्रगृह्णानः - परिप्रगृह्णाना
ण्यत्
परिप्रग्राह्यः - परिप्रग्राह्या
अच्
परिप्रग्रहः - परिप्रग्रहा
अप्
परिप्रग्रहः
परिप्रग्राहः - परिप्रग्राहा
क्तिन्
परिप्रगृहीतिः


सनादि प्रत्ययाः

उपसर्गाः