कृदन्तरूपाणि - अभि + ग्रह् - ग्रहँ उपादाने - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिग्रहणम्
अनीयर्
अभिग्रहणीयः - अभिग्रहणीया
ण्वुल्
अभिग्राहकः - अभिग्राहिका
तुमुँन्
अभिग्रहीतुम्
तव्य
अभिग्रहीतव्यः - अभिग्रहीतव्या
तृच्
अभिग्रहीता - अभिग्रहीत्री
ल्यप्
अभिगृह्य
क्तवतुँ
अभिगृहीतवान् - अभिगृहीतवती
क्त
अभिगृहीतः - अभिगृहीता
शतृँ
अभिगृह्णन् - अभिगृह्णती
शानच्
अभिगृह्णानः - अभिगृह्णाना
ण्यत्
अभिग्राह्यः - अभिग्राह्या
अच्
अभिग्रहः - अभिग्रहा
अप्
अभिग्रहः
अभिग्राहः - अभिग्राहा
क्तिन्
अभिगृहीतिः


सनादि प्रत्ययाः

उपसर्गाः