कृदन्तरूपाणि - प्रति + उत् + ग्रह् - ग्रहँ उपादाने - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रत्युद्ग्रहणम्
अनीयर्
प्रत्युद्ग्रहणीयः - प्रत्युद्ग्रहणीया
ण्वुल्
प्रत्युद्ग्राहकः - प्रत्युद्ग्राहिका
तुमुँन्
प्रत्युद्ग्रहीतुम्
तव्य
प्रत्युद्ग्रहीतव्यः - प्रत्युद्ग्रहीतव्या
तृच्
प्रत्युद्ग्रहीता - प्रत्युद्ग्रहीत्री
ल्यप्
प्रत्युद्गृह्य
क्तवतुँ
प्रत्युद्गृहीतवान् - प्रत्युद्गृहीतवती
क्त
प्रत्युद्गृहीतः - प्रत्युद्गृहीता
शतृँ
प्रत्युद्गृह्णन् - प्रत्युद्गृह्णती
शानच्
प्रत्युद्गृह्णानः - प्रत्युद्गृह्णाना
ण्यत्
प्रत्युद्ग्राह्यः - प्रत्युद्ग्राह्या
अच्
प्रत्युद्ग्रहः - प्रत्युद्ग्रहा
घञ्
प्रत्युद्ग्राहः
प्रत्युद्ग्राहः - प्रत्युद्ग्राहा
क्तिन्
प्रत्युद्गृहीतिः


सनादि प्रत्ययाः

उपसर्गाः