कृदन्तरूपाणि - उप + उत् + ग्रह् - ग्रहँ उपादाने - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपोद्ग्रहणम्
अनीयर्
उपोद्ग्रहणीयः - उपोद्ग्रहणीया
ण्वुल्
उपोद्ग्राहकः - उपोद्ग्राहिका
तुमुँन्
उपोद्ग्रहीतुम्
तव्य
उपोद्ग्रहीतव्यः - उपोद्ग्रहीतव्या
तृच्
उपोद्ग्रहीता - उपोद्ग्रहीत्री
ल्यप्
उपोद्गृह्य
क्तवतुँ
उपोद्गृहीतवान् - उपोद्गृहीतवती
क्त
उपोद्गृहीतः - उपोद्गृहीता
शतृँ
उपोद्गृह्णन् - उपोद्गृह्णती
शानच्
उपोद्गृह्णानः - उपोद्गृह्णाना
ण्यत्
उपोद्ग्राह्यः - उपोद्ग्राह्या
अच्
उपोद्ग्रहः - उपोद्ग्रहा
घञ्
उपोद्ग्राहः
उपोद्ग्राहः - उपोद्ग्राहा
क्तिन्
उपोद्गृहीतिः


सनादि प्रत्ययाः

उपसर्गाः