कृदन्तरूपाणि - सम् + प्र + ग्रह् - ग्रहँ उपादाने - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्प्रग्रहणम् / संप्रग्रहणम्
अनीयर्
सम्प्रग्रहणीयः / संप्रग्रहणीयः - सम्प्रग्रहणीया / संप्रग्रहणीया
ण्वुल्
सम्प्रग्राहकः / संप्रग्राहकः - सम्प्रग्राहिका / संप्रग्राहिका
तुमुँन्
सम्प्रग्रहीतुम् / संप्रग्रहीतुम्
तव्य
सम्प्रग्रहीतव्यः / संप्रग्रहीतव्यः - सम्प्रग्रहीतव्या / संप्रग्रहीतव्या
तृच्
सम्प्रग्रहीता / संप्रग्रहीता - सम्प्रग्रहीत्री / संप्रग्रहीत्री
ल्यप्
सम्प्रगृह्य / संप्रगृह्य
क्तवतुँ
सम्प्रगृहीतवान् / संप्रगृहीतवान् - सम्प्रगृहीतवती / संप्रगृहीतवती
क्त
सम्प्रगृहीतः / संप्रगृहीतः - सम्प्रगृहीता / संप्रगृहीता
शतृँ
सम्प्रगृह्णन् / संप्रगृह्णन् - सम्प्रगृह्णती / संप्रगृह्णती
शानच्
सम्प्रगृह्णानः / संप्रगृह्णानः - सम्प्रगृह्णाना / संप्रगृह्णाना
ण्यत्
सम्प्रग्राह्यः / संप्रग्राह्यः - सम्प्रग्राह्या / संप्रग्राह्या
अच्
सम्प्रग्रहः / संप्रग्रहः - सम्प्रग्रहा - संप्रग्रहा
अप्
सम्प्रग्रहः / संप्रग्रहः
सम्प्रग्राहः / संप्रग्राहः - सम्प्रग्राहा / संप्रग्राहा
क्तिन्
सम्प्रगृहीतिः / संप्रगृहीतिः


सनादि प्रत्ययाः

उपसर्गाः